|| Devimahatmyam||

|| Sapta Sati||

|| Chapter 3||


||om tat sat||

Select text in Devanagari Telugu Kannada Gujarati English

madhyama caritramu
mahā lakṣmīdhyānamu

ōṁ
akṣasrakparaśuṁ gadēṣu kuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṭṭāṁ surābhājanam|
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālē prabhāṁ
sēvēsairibhamardinī miha mahālakṣmīṁ sarōjasthitām||

tr̥tīyōdhyāyaḥ ||

r̥ṣiruvāca ||

nihanyamānaṁ tatsainyamavalōkya mahāsuraḥ|
sēnānīścikṣuraḥ kōpādyayau yōddhumathāmbikām||1||

sa dēvīṁ śaravarṣēṇa vavarṣa samarē'suraḥ|
yathāmēru girēḥ śr̥jñgaṁ tōyavarṣēṇa tōyadaḥ||2||

tasya citvā tatō dēvī līlayaiva śarōtkarān |
jaghāna turagān bāṇai ryantāraṁ caiva vājinām ||3||

cicchēda ca dhanuḥ sadyō dhvajaṁ cāti samucchritam|
vivyātha caiva gātrēṣu chinnadhanvānamāśugaiḥ||4||

sa cinna dhanvā virathō hatāśvō hatasārathiḥ|
abhyadhāvata tāṁ dēvīṁ khaḍgacarmadharō'suraḥ||5||

siṁhamāhatya khaḍgēna tīkṣṇadhārēṇa mūrthani|
ājaghāna bhujē savyē dēvī mapyati vēgavān||6||

tasyāḥ khaḍgō bhujaṁ prāpya paphāla nr̥panaṁdana|
tatō jagrāha śūlaṁ sa kōpādaruṇalōcanaḥ||7||

cikṣēpa ca tatastattu bhadrakāḷyāṁ mahāsuraḥ|
jājvalyamānaṁ tējōbhī ravibiṁbamivāmbarāt||8||

dr̥ṣṭvā tadāpatat śūlaṁ dēvī śūlamamuñcata|
tat śūlaṁ śatathā tēna nītaṁ sa ca mahāsuraḥ||9||

hatētasminmahāvīryē mahiṣasya camūpatau|
ājagāma gajārūḍhaḥ cāmarastridaśārdanaḥ||10||

sō'pi śaktiṁ mumōcātha dēvyāḥ tāmambikā drutam|
hūṅkākārābhihatām bhūmau pātayāmāsa niṣprabhām||11||

bhagnāṁ śaktiṁ nipatitāṁ dr̥ṣṭvā krōthasamanvitaḥ|
cikṣēpa cāmaraḥ śūlaṁ bāṇaiḥ tadapi sācchinat||12||

tataḥ siṁhaḥ samutpatya gajakuṁbhāntarēsthitaḥ|
bāhuyuddhēna yuyudhē tēnōccaistridaśāriṇā||13||

yudhyamānau tatasthau tu tasmānnāgān mahīṁ gatau|
yuyudhātē'ti saṁrabdhau prahārairati dāruṇaiḥ||14||

tatō vēgāt khamutpatya nipatya ca mr̥gāriṇā|
karaprahārēṇa śiraḥ cāmarasya pr̥thak kr̥tam||15||

udagraśca raṇē dēvyā śilāvr̥kṣādibhirhataḥ|
dantamuṣṭitalaiścaiva karāḷaśca nipātitaḥ||16||

dēvī kr̥ddhā gadāpātaiḥ cūrṇayāmāsa cōddhatam|
bhāṣkalaṁ bhindipālēna bāṇaistāmraṁ tathāndhakam||17||

ugrāsyamugravīryaṁ ca tathaiva ca mahāhanum|
trinētrā ca triśūlēna jaghāna paramēśvarī||18||

biḍālasyāsinā kāyāt pātayāmāsa vai śiraḥ|
durdharaṁ durmukhaṁ cōbhau śarairninyē yamakṣayam||19||

ēvaṁ saṁkṣīyamāṇē tu svasainyē mahiṣāsuraḥ|
mahiṣēṇa svarūpēṇa trāsayāmāsa tān gaṇān||20||

kāṁścittuṇḍa prahārēṇa khurakṣaipaiḥ tathāparān|
lāṁgūla tāḍitāṁścānyān śr̥ṁgābhyāṁ ca vidāritān ||21||

vēgēna kāṁścidaparān nādēna bhramaṇēna ca|
niḥ śvāsa pavanēnānyān pātayāmāsa bhūtalē||22||

nipātya pramāthānīkaṁ abhyadhāvata sō'suraḥ|
siṁhaṁ hantuṁ mahādēvyāḥ kōpaṁ cakrē tatō'mbikā||23||

sō'pi kōpānmahāvīryaḥ khurakṣuṇḍa mahītalaḥ|
śr̥ṅgābhyāṁ parvatān uccāṁ cikṣēpa ca nanāda ca||24||

vēgabhramaṇavikṣuṇṇā mahī tasya viśīryata|
lāṅgūlēnāhataścābdhiḥ plāvayāmāsa sarvataḥ||25||

dhuta śr̥ṅga vibhinnāśca khaṇḍaṁkhaṇḍaṁ yayurghanāḥ|
śvāsānilāstāḥ śataśō nipēturnabhasō'calāḥ||26||

iti krōdhasamadhmātaṁ āpatantaṁ mahāsuram|
dr̥ṣṭvā sā caṇḍikā kōpaṁ tadvadhāya tathā'karōt||27||

sā kṣiptvā tasya vaipāśaṁ taṁ babandha mahāsuram|
tatyājamāhiṣaṁ rūpaṁ sō'pi baddhō mahāmr̥dhē||28||

tataḥ siṁhō'bhavatsadyō yāvattasyāmbikā śiraḥ|
chinatti tāvat puruṣaḥ khaḍgapāṇiradr̥śyata||29||

tata ēvāśu puruṣaṁ dēvī cicchēda sāyakaiḥ|
taṁ khaḍgacarmaṇā sārthaṁ tataḥ sō'bhūnmahāgajaḥ||30||

karēṇa ca mahāsiṁhaṁ taṁ cakarṣa jagarja ca|
karṣatastu karaṁ dēvī khaḍgēna nirakr̥ntata||31||

tatō mahāsurō bhūyō māhiṣaṁ vapurāsthitaḥ|
tathaiva kṣōbhayāmāsa trailōkyaṁ sa carācaram||32||

tataḥ kruddhā jaganmātā caṇḍikā pānamuttamam|
papau punaḥ punaścaiva jahasāruṇalōcanā||33||

nanarda cāsuraḥ sō'pi balavīryamadōddhataḥ|
viṣāṇābhyāṁ ca cikṣēpa caṇdikāṁ prati bhūdharān||34||

sā ca tān prahitāṁ stēna cūrṇayantī śarōtkaraiḥ|
uvāca taṁ madōddhūtamukharāgakulākṣaram||35||

dēvyuvāca||

garja garja kṣaṇaṁ mūḍha madhu yāvatpibāmyaham|
mayā tvayi hatē'traiva garjiṣyantyāśu dēvatāḥ||36||

r̥ṣiruvāca||

ēvamuktvā samutpatya sā rūḍhā taṁ mahāsuram|
pādēnākramya kaṇṭhē ca śūlēnainamatāḍayat||37||

tataḥ sō'pi padākrāntaḥ tayā nijamukhāt tataḥ|
arthaniṣkrānta ēvāsīt dēvyā vīryēṇa saṁvr̥taḥ||38||

arthaniṣkrānta ēvāsau yudhyamānō mahāsuraḥ|
tayā mahāsinā dēvyā śiraścitvā nipātitaḥ||39||

tatō hahākr̥taṁ sarvaṁ daityasainyaṁ nanāśa tat|
praharṣaṁ ca paraṁ jagmuḥ sakalā dēvatāgaṇāḥ||40||

tuṣṭuvustāṁ surā dēvīṁ sahadivyairmaharṣibhiḥ|
jagurgandharvapatayō nanr̥taścāpsarōgaṇāḥ|| 41||

iti śrī mārkaṁḍēya purāṇē sāvarṇikē manvantarē|
dēvī māhātmyē mahiṣāsura vadhō nāma
tr̥tīyō'dhyāyaḥ||

updated 27 09 2022 1600